Declension table of ?pāllavika

Deva

NeuterSingularDualPlural
Nominativepāllavikam pāllavike pāllavikāni
Vocativepāllavika pāllavike pāllavikāni
Accusativepāllavikam pāllavike pāllavikāni
Instrumentalpāllavikena pāllavikābhyām pāllavikaiḥ
Dativepāllavikāya pāllavikābhyām pāllavikebhyaḥ
Ablativepāllavikāt pāllavikābhyām pāllavikebhyaḥ
Genitivepāllavikasya pāllavikayoḥ pāllavikānām
Locativepāllavike pāllavikayoḥ pāllavikeṣu

Compound pāllavika -

Adverb -pāllavikam -pāllavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria