Declension table of ?pāllaka

Deva

MasculineSingularDualPlural
Nominativepāllakaḥ pāllakau pāllakāḥ
Vocativepāllaka pāllakau pāllakāḥ
Accusativepāllakam pāllakau pāllakān
Instrumentalpāllakena pāllakābhyām pāllakaiḥ pāllakebhiḥ
Dativepāllakāya pāllakābhyām pāllakebhyaḥ
Ablativepāllakāt pāllakābhyām pāllakebhyaḥ
Genitivepāllakasya pāllakayoḥ pāllakānām
Locativepāllake pāllakayoḥ pāllakeṣu

Compound pāllaka -

Adverb -pāllakam -pāllakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria