Declension table of ?pālitya

Deva

MasculineSingularDualPlural
Nominativepālityaḥ pālityau pālityāḥ
Vocativepālitya pālityau pālityāḥ
Accusativepālityam pālityau pālityān
Instrumentalpālityena pālityābhyām pālityaiḥ pālityebhiḥ
Dativepālityāya pālityābhyām pālityebhyaḥ
Ablativepālityāt pālityābhyām pālityebhyaḥ
Genitivepālityasya pālityayoḥ pālityānām
Locativepālitye pālityayoḥ pālityeṣu

Compound pālitya -

Adverb -pālityam -pālityāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria