Declension table of ?pālīvata

Deva

MasculineSingularDualPlural
Nominativepālīvataḥ pālīvatau pālīvatāḥ
Vocativepālīvata pālīvatau pālīvatāḥ
Accusativepālīvatam pālīvatau pālīvatān
Instrumentalpālīvatena pālīvatābhyām pālīvataiḥ pālīvatebhiḥ
Dativepālīvatāya pālīvatābhyām pālīvatebhyaḥ
Ablativepālīvatāt pālīvatābhyām pālīvatebhyaḥ
Genitivepālīvatasya pālīvatayoḥ pālīvatānām
Locativepālīvate pālīvatayoḥ pālīvateṣu

Compound pālīvata -

Adverb -pālīvatam -pālīvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria