Declension table of ?pālaśaka

Deva

NeuterSingularDualPlural
Nominativepālaśakam pālaśake pālaśakāni
Vocativepālaśaka pālaśake pālaśakāni
Accusativepālaśakam pālaśake pālaśakāni
Instrumentalpālaśakena pālaśakābhyām pālaśakaiḥ
Dativepālaśakāya pālaśakābhyām pālaśakebhyaḥ
Ablativepālaśakāt pālaśakābhyām pālaśakebhyaḥ
Genitivepālaśakasya pālaśakayoḥ pālaśakānām
Locativepālaśake pālaśakayoḥ pālaśakeṣu

Compound pālaśaka -

Adverb -pālaśakam -pālaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria