Declension table of ?pālaśaka

Deva

MasculineSingularDualPlural
Nominativepālaśakaḥ pālaśakau pālaśakāḥ
Vocativepālaśaka pālaśakau pālaśakāḥ
Accusativepālaśakam pālaśakau pālaśakān
Instrumentalpālaśakena pālaśakābhyām pālaśakaiḥ pālaśakebhiḥ
Dativepālaśakāya pālaśakābhyām pālaśakebhyaḥ
Ablativepālaśakāt pālaśakābhyām pālaśakebhyaḥ
Genitivepālaśakasya pālaśakayoḥ pālaśakānām
Locativepālaśake pālaśakayoḥ pālaśakeṣu

Compound pālaśaka -

Adverb -pālaśakam -pālaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria