Declension table of ?pālayitṛ

Deva

NeuterSingularDualPlural
Nominativepālayitṛ pālayitṛṇī pālayitṝṇi
Vocativepālayitṛ pālayitṛṇī pālayitṝṇi
Accusativepālayitṛ pālayitṛṇī pālayitṝṇi
Instrumentalpālayitṛṇā pālayitṛbhyām pālayitṛbhiḥ
Dativepālayitṛṇe pālayitṛbhyām pālayitṛbhyaḥ
Ablativepālayitṛṇaḥ pālayitṛbhyām pālayitṛbhyaḥ
Genitivepālayitṛṇaḥ pālayitṛṇoḥ pālayitṝṇām
Locativepālayitṛṇi pālayitṛṇoḥ pālayitṛṣu

Compound pālayitṛ -

Adverb -pālayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria