Declension table of ?pālanavṛtti

Deva

FeminineSingularDualPlural
Nominativepālanavṛttiḥ pālanavṛttī pālanavṛttayaḥ
Vocativepālanavṛtte pālanavṛttī pālanavṛttayaḥ
Accusativepālanavṛttim pālanavṛttī pālanavṛttīḥ
Instrumentalpālanavṛttyā pālanavṛttibhyām pālanavṛttibhiḥ
Dativepālanavṛttyai pālanavṛttaye pālanavṛttibhyām pālanavṛttibhyaḥ
Ablativepālanavṛttyāḥ pālanavṛtteḥ pālanavṛttibhyām pālanavṛttibhyaḥ
Genitivepālanavṛttyāḥ pālanavṛtteḥ pālanavṛttyoḥ pālanavṛttīnām
Locativepālanavṛttyām pālanavṛttau pālanavṛttyoḥ pālanavṛttiṣu

Compound pālanavṛtti -

Adverb -pālanavṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria