Declension table of ?pālaṅka

Deva

MasculineSingularDualPlural
Nominativepālaṅkaḥ pālaṅkau pālaṅkāḥ
Vocativepālaṅka pālaṅkau pālaṅkāḥ
Accusativepālaṅkam pālaṅkau pālaṅkān
Instrumentalpālaṅkena pālaṅkābhyām pālaṅkaiḥ pālaṅkebhiḥ
Dativepālaṅkāya pālaṅkābhyām pālaṅkebhyaḥ
Ablativepālaṅkāt pālaṅkābhyām pālaṅkebhyaḥ
Genitivepālaṅkasya pālaṅkayoḥ pālaṅkānām
Locativepālaṅke pālaṅkayoḥ pālaṅkeṣu

Compound pālaṅka -

Adverb -pālaṅkam -pālaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria