Declension table of ?pālāśavidhi

Deva

MasculineSingularDualPlural
Nominativepālāśavidhiḥ pālāśavidhī pālāśavidhayaḥ
Vocativepālāśavidhe pālāśavidhī pālāśavidhayaḥ
Accusativepālāśavidhim pālāśavidhī pālāśavidhīn
Instrumentalpālāśavidhinā pālāśavidhibhyām pālāśavidhibhiḥ
Dativepālāśavidhaye pālāśavidhibhyām pālāśavidhibhyaḥ
Ablativepālāśavidheḥ pālāśavidhibhyām pālāśavidhibhyaḥ
Genitivepālāśavidheḥ pālāśavidhyoḥ pālāśavidhīnām
Locativepālāśavidhau pālāśavidhyoḥ pālāśavidhiṣu

Compound pālāśavidhi -

Adverb -pālāśavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria