Declension table of ?pālāśakarman

Deva

NeuterSingularDualPlural
Nominativepālāśakarma pālāśakarmaṇī pālāśakarmāṇi
Vocativepālāśakarman pālāśakarma pālāśakarmaṇī pālāśakarmāṇi
Accusativepālāśakarma pālāśakarmaṇī pālāśakarmāṇi
Instrumentalpālāśakarmaṇā pālāśakarmabhyām pālāśakarmabhiḥ
Dativepālāśakarmaṇe pālāśakarmabhyām pālāśakarmabhyaḥ
Ablativepālāśakarmaṇaḥ pālāśakarmabhyām pālāśakarmabhyaḥ
Genitivepālāśakarmaṇaḥ pālāśakarmaṇoḥ pālāśakarmaṇām
Locativepālāśakarmaṇi pālāśakarmaṇoḥ pālāśakarmasu

Compound pālāśakarma -

Adverb -pālāśakarma -pālāśakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria