Declension table of ?pālāśakalpa

Deva

MasculineSingularDualPlural
Nominativepālāśakalpaḥ pālāśakalpau pālāśakalpāḥ
Vocativepālāśakalpa pālāśakalpau pālāśakalpāḥ
Accusativepālāśakalpam pālāśakalpau pālāśakalpān
Instrumentalpālāśakalpena pālāśakalpābhyām pālāśakalpaiḥ pālāśakalpebhiḥ
Dativepālāśakalpāya pālāśakalpābhyām pālāśakalpebhyaḥ
Ablativepālāśakalpāt pālāśakalpābhyām pālāśakalpebhyaḥ
Genitivepālāśakalpasya pālāśakalpayoḥ pālāśakalpānām
Locativepālāśakalpe pālāśakalpayoḥ pālāśakalpeṣu

Compound pālāśakalpa -

Adverb -pālāśakalpam -pālāśakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria