Declension table of ?pālāśaṣaṇḍa

Deva

MasculineSingularDualPlural
Nominativepālāśaṣaṇḍaḥ pālāśaṣaṇḍau pālāśaṣaṇḍāḥ
Vocativepālāśaṣaṇḍa pālāśaṣaṇḍau pālāśaṣaṇḍāḥ
Accusativepālāśaṣaṇḍam pālāśaṣaṇḍau pālāśaṣaṇḍān
Instrumentalpālāśaṣaṇḍena pālāśaṣaṇḍābhyām pālāśaṣaṇḍaiḥ pālāśaṣaṇḍebhiḥ
Dativepālāśaṣaṇḍāya pālāśaṣaṇḍābhyām pālāśaṣaṇḍebhyaḥ
Ablativepālāśaṣaṇḍāt pālāśaṣaṇḍābhyām pālāśaṣaṇḍebhyaḥ
Genitivepālāśaṣaṇḍasya pālāśaṣaṇḍayoḥ pālāśaṣaṇḍānām
Locativepālāśaṣaṇḍe pālāśaṣaṇḍayoḥ pālāśaṣaṇḍeṣu

Compound pālāśaṣaṇḍa -

Adverb -pālāśaṣaṇḍam -pālāśaṣaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria