Declension table of ?pākima

Deva

NeuterSingularDualPlural
Nominativepākimam pākime pākimāni
Vocativepākima pākime pākimāni
Accusativepākimam pākime pākimāni
Instrumentalpākimena pākimābhyām pākimaiḥ
Dativepākimāya pākimābhyām pākimebhyaḥ
Ablativepākimāt pākimābhyām pākimebhyaḥ
Genitivepākimasya pākimayoḥ pākimānām
Locativepākime pākimayoḥ pākimeṣu

Compound pākima -

Adverb -pākimam -pākimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria