Declension table of ?pākima

Deva

MasculineSingularDualPlural
Nominativepākimaḥ pākimau pākimāḥ
Vocativepākima pākimau pākimāḥ
Accusativepākimam pākimau pākimān
Instrumentalpākimena pākimābhyām pākimaiḥ pākimebhiḥ
Dativepākimāya pākimābhyām pākimebhyaḥ
Ablativepākimāt pākimābhyām pākimebhyaḥ
Genitivepākimasya pākimayoḥ pākimānām
Locativepākime pākimayoḥ pākimeṣu

Compound pākima -

Adverb -pākimam -pākimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria