Declension table of ?pākaśaṃsa

Deva

NeuterSingularDualPlural
Nominativepākaśaṃsam pākaśaṃse pākaśaṃsāni
Vocativepākaśaṃsa pākaśaṃse pākaśaṃsāni
Accusativepākaśaṃsam pākaśaṃse pākaśaṃsāni
Instrumentalpākaśaṃsena pākaśaṃsābhyām pākaśaṃsaiḥ
Dativepākaśaṃsāya pākaśaṃsābhyām pākaśaṃsebhyaḥ
Ablativepākaśaṃsāt pākaśaṃsābhyām pākaśaṃsebhyaḥ
Genitivepākaśaṃsasya pākaśaṃsayoḥ pākaśaṃsānām
Locativepākaśaṃse pākaśaṃsayoḥ pākaśaṃseṣu

Compound pākaśaṃsa -

Adverb -pākaśaṃsam -pākaśaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria