Declension table of ?pākayajñiyā

Deva

FeminineSingularDualPlural
Nominativepākayajñiyā pākayajñiye pākayajñiyāḥ
Vocativepākayajñiye pākayajñiye pākayajñiyāḥ
Accusativepākayajñiyām pākayajñiye pākayajñiyāḥ
Instrumentalpākayajñiyayā pākayajñiyābhyām pākayajñiyābhiḥ
Dativepākayajñiyāyai pākayajñiyābhyām pākayajñiyābhyaḥ
Ablativepākayajñiyāyāḥ pākayajñiyābhyām pākayajñiyābhyaḥ
Genitivepākayajñiyāyāḥ pākayajñiyayoḥ pākayajñiyānām
Locativepākayajñiyāyām pākayajñiyayoḥ pākayajñiyāsu

Adverb -pākayajñiyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria