Declension table of ?pākayajñiya

Deva

NeuterSingularDualPlural
Nominativepākayajñiyam pākayajñiye pākayajñiyāni
Vocativepākayajñiya pākayajñiye pākayajñiyāni
Accusativepākayajñiyam pākayajñiye pākayajñiyāni
Instrumentalpākayajñiyena pākayajñiyābhyām pākayajñiyaiḥ
Dativepākayajñiyāya pākayajñiyābhyām pākayajñiyebhyaḥ
Ablativepākayajñiyāt pākayajñiyābhyām pākayajñiyebhyaḥ
Genitivepākayajñiyasya pākayajñiyayoḥ pākayajñiyānām
Locativepākayajñiye pākayajñiyayoḥ pākayajñiyeṣu

Compound pākayajñiya -

Adverb -pākayajñiyam -pākayajñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria