Declension table of ?pākayajñiya

Deva

MasculineSingularDualPlural
Nominativepākayajñiyaḥ pākayajñiyau pākayajñiyāḥ
Vocativepākayajñiya pākayajñiyau pākayajñiyāḥ
Accusativepākayajñiyam pākayajñiyau pākayajñiyān
Instrumentalpākayajñiyena pākayajñiyābhyām pākayajñiyaiḥ pākayajñiyebhiḥ
Dativepākayajñiyāya pākayajñiyābhyām pākayajñiyebhyaḥ
Ablativepākayajñiyāt pākayajñiyābhyām pākayajñiyebhyaḥ
Genitivepākayajñiyasya pākayajñiyayoḥ pākayajñiyānām
Locativepākayajñiye pākayajñiyayoḥ pākayajñiyeṣu

Compound pākayajñiya -

Adverb -pākayajñiyam -pākayajñiyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria