Declension table of ?pākayajñika

Deva

MasculineSingularDualPlural
Nominativepākayajñikaḥ pākayajñikau pākayajñikāḥ
Vocativepākayajñika pākayajñikau pākayajñikāḥ
Accusativepākayajñikam pākayajñikau pākayajñikān
Instrumentalpākayajñikena pākayajñikābhyām pākayajñikaiḥ pākayajñikebhiḥ
Dativepākayajñikāya pākayajñikābhyām pākayajñikebhyaḥ
Ablativepākayajñikāt pākayajñikābhyām pākayajñikebhyaḥ
Genitivepākayajñikasya pākayajñikayoḥ pākayajñikānām
Locativepākayajñike pākayajñikayoḥ pākayajñikeṣu

Compound pākayajñika -

Adverb -pākayajñikam -pākayajñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria