Declension table of ?pākayajñaprakāśa

Deva

MasculineSingularDualPlural
Nominativepākayajñaprakāśaḥ pākayajñaprakāśau pākayajñaprakāśāḥ
Vocativepākayajñaprakāśa pākayajñaprakāśau pākayajñaprakāśāḥ
Accusativepākayajñaprakāśam pākayajñaprakāśau pākayajñaprakāśān
Instrumentalpākayajñaprakāśena pākayajñaprakāśābhyām pākayajñaprakāśaiḥ pākayajñaprakāśebhiḥ
Dativepākayajñaprakāśāya pākayajñaprakāśābhyām pākayajñaprakāśebhyaḥ
Ablativepākayajñaprakāśāt pākayajñaprakāśābhyām pākayajñaprakāśebhyaḥ
Genitivepākayajñaprakāśasya pākayajñaprakāśayoḥ pākayajñaprakāśānām
Locativepākayajñaprakāśe pākayajñaprakāśayoḥ pākayajñaprakāśeṣu

Compound pākayajñaprakāśa -

Adverb -pākayajñaprakāśam -pākayajñaprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria