Declension table of ?pākayajñapaddhati

Deva

FeminineSingularDualPlural
Nominativepākayajñapaddhatiḥ pākayajñapaddhatī pākayajñapaddhatayaḥ
Vocativepākayajñapaddhate pākayajñapaddhatī pākayajñapaddhatayaḥ
Accusativepākayajñapaddhatim pākayajñapaddhatī pākayajñapaddhatīḥ
Instrumentalpākayajñapaddhatyā pākayajñapaddhatibhyām pākayajñapaddhatibhiḥ
Dativepākayajñapaddhatyai pākayajñapaddhataye pākayajñapaddhatibhyām pākayajñapaddhatibhyaḥ
Ablativepākayajñapaddhatyāḥ pākayajñapaddhateḥ pākayajñapaddhatibhyām pākayajñapaddhatibhyaḥ
Genitivepākayajñapaddhatyāḥ pākayajñapaddhateḥ pākayajñapaddhatyoḥ pākayajñapaddhatīnām
Locativepākayajñapaddhatyām pākayajñapaddhatau pākayajñapaddhatyoḥ pākayajñapaddhatiṣu

Compound pākayajñapaddhati -

Adverb -pākayajñapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria