Declension table of ?pākavatī

Deva

FeminineSingularDualPlural
Nominativepākavatī pākavatyau pākavatyaḥ
Vocativepākavati pākavatyau pākavatyaḥ
Accusativepākavatīm pākavatyau pākavatīḥ
Instrumentalpākavatyā pākavatībhyām pākavatībhiḥ
Dativepākavatyai pākavatībhyām pākavatībhyaḥ
Ablativepākavatyāḥ pākavatībhyām pākavatībhyaḥ
Genitivepākavatyāḥ pākavatyoḥ pākavatīnām
Locativepākavatyām pākavatyoḥ pākavatīṣu

Compound pākavati - pākavatī -

Adverb -pākavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria