Declension table of ?pākarañjana

Deva

NeuterSingularDualPlural
Nominativepākarañjanam pākarañjane pākarañjanāni
Vocativepākarañjana pākarañjane pākarañjanāni
Accusativepākarañjanam pākarañjane pākarañjanāni
Instrumentalpākarañjanena pākarañjanābhyām pākarañjanaiḥ
Dativepākarañjanāya pākarañjanābhyām pākarañjanebhyaḥ
Ablativepākarañjanāt pākarañjanābhyām pākarañjanebhyaḥ
Genitivepākarañjanasya pākarañjanayoḥ pākarañjanānām
Locativepākarañjane pākarañjanayoḥ pākarañjaneṣu

Compound pākarañjana -

Adverb -pākarañjanam -pākarañjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria