Declension table of ?pākala

Deva

MasculineSingularDualPlural
Nominativepākalaḥ pākalau pākalāḥ
Vocativepākala pākalau pākalāḥ
Accusativepākalam pākalau pākalān
Instrumentalpākalena pākalābhyām pākalaiḥ pākalebhiḥ
Dativepākalāya pākalābhyām pākalebhyaḥ
Ablativepākalāt pākalābhyām pākalebhyaḥ
Genitivepākalasya pākalayoḥ pākalānām
Locativepākale pākalayoḥ pākaleṣu

Compound pākala -

Adverb -pākalam -pākalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria