Declension table of ?pākakarmanibandha

Deva

MasculineSingularDualPlural
Nominativepākakarmanibandhaḥ pākakarmanibandhau pākakarmanibandhāḥ
Vocativepākakarmanibandha pākakarmanibandhau pākakarmanibandhāḥ
Accusativepākakarmanibandham pākakarmanibandhau pākakarmanibandhān
Instrumentalpākakarmanibandhena pākakarmanibandhābhyām pākakarmanibandhaiḥ pākakarmanibandhebhiḥ
Dativepākakarmanibandhāya pākakarmanibandhābhyām pākakarmanibandhebhyaḥ
Ablativepākakarmanibandhāt pākakarmanibandhābhyām pākakarmanibandhebhyaḥ
Genitivepākakarmanibandhasya pākakarmanibandhayoḥ pākakarmanibandhānām
Locativepākakarmanibandhe pākakarmanibandhayoḥ pākakarmanibandheṣu

Compound pākakarmanibandha -

Adverb -pākakarmanibandham -pākakarmanibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria