Declension table of ?pākakṛṣṇaphala

Deva

MasculineSingularDualPlural
Nominativepākakṛṣṇaphalaḥ pākakṛṣṇaphalau pākakṛṣṇaphalāḥ
Vocativepākakṛṣṇaphala pākakṛṣṇaphalau pākakṛṣṇaphalāḥ
Accusativepākakṛṣṇaphalam pākakṛṣṇaphalau pākakṛṣṇaphalān
Instrumentalpākakṛṣṇaphalena pākakṛṣṇaphalābhyām pākakṛṣṇaphalaiḥ pākakṛṣṇaphalebhiḥ
Dativepākakṛṣṇaphalāya pākakṛṣṇaphalābhyām pākakṛṣṇaphalebhyaḥ
Ablativepākakṛṣṇaphalāt pākakṛṣṇaphalābhyām pākakṛṣṇaphalebhyaḥ
Genitivepākakṛṣṇaphalasya pākakṛṣṇaphalayoḥ pākakṛṣṇaphalānām
Locativepākakṛṣṇaphale pākakṛṣṇaphalayoḥ pākakṛṣṇaphaleṣu

Compound pākakṛṣṇaphala -

Adverb -pākakṛṣṇaphalam -pākakṛṣṇaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria