Declension table of ?pākabhāṇḍa

Deva

NeuterSingularDualPlural
Nominativepākabhāṇḍam pākabhāṇḍe pākabhāṇḍāni
Vocativepākabhāṇḍa pākabhāṇḍe pākabhāṇḍāni
Accusativepākabhāṇḍam pākabhāṇḍe pākabhāṇḍāni
Instrumentalpākabhāṇḍena pākabhāṇḍābhyām pākabhāṇḍaiḥ
Dativepākabhāṇḍāya pākabhāṇḍābhyām pākabhāṇḍebhyaḥ
Ablativepākabhāṇḍāt pākabhāṇḍābhyām pākabhāṇḍebhyaḥ
Genitivepākabhāṇḍasya pākabhāṇḍayoḥ pākabhāṇḍānām
Locativepākabhāṇḍe pākabhāṇḍayoḥ pākabhāṇḍeṣu

Compound pākabhāṇḍa -

Adverb -pākabhāṇḍam -pākabhāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria