Declension table of ?pākṣikī

Deva

FeminineSingularDualPlural
Nominativepākṣikī pākṣikyau pākṣikyaḥ
Vocativepākṣiki pākṣikyau pākṣikyaḥ
Accusativepākṣikīm pākṣikyau pākṣikīḥ
Instrumentalpākṣikyā pākṣikībhyām pākṣikībhiḥ
Dativepākṣikyai pākṣikībhyām pākṣikībhyaḥ
Ablativepākṣikyāḥ pākṣikībhyām pākṣikībhyaḥ
Genitivepākṣikyāḥ pākṣikyoḥ pākṣikīṇām
Locativepākṣikyām pākṣikyoḥ pākṣikīṣu

Compound pākṣiki - pākṣikī -

Adverb -pākṣiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria