Declension table of pākṣika

Deva

NeuterSingularDualPlural
Nominativepākṣikam pākṣike pākṣikāṇi
Vocativepākṣika pākṣike pākṣikāṇi
Accusativepākṣikam pākṣike pākṣikāṇi
Instrumentalpākṣikeṇa pākṣikābhyām pākṣikaiḥ
Dativepākṣikāya pākṣikābhyām pākṣikebhyaḥ
Ablativepākṣikāt pākṣikābhyām pākṣikebhyaḥ
Genitivepākṣikasya pākṣikayoḥ pākṣikāṇām
Locativepākṣike pākṣikayoḥ pākṣikeṣu

Compound pākṣika -

Adverb -pākṣikam -pākṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria