Declension table of ?pākṣapātikī

Deva

FeminineSingularDualPlural
Nominativepākṣapātikī pākṣapātikyau pākṣapātikyaḥ
Vocativepākṣapātiki pākṣapātikyau pākṣapātikyaḥ
Accusativepākṣapātikīm pākṣapātikyau pākṣapātikīḥ
Instrumentalpākṣapātikyā pākṣapātikībhyām pākṣapātikībhiḥ
Dativepākṣapātikyai pākṣapātikībhyām pākṣapātikībhyaḥ
Ablativepākṣapātikyāḥ pākṣapātikībhyām pākṣapātikībhyaḥ
Genitivepākṣapātikyāḥ pākṣapātikyoḥ pākṣapātikīnām
Locativepākṣapātikyām pākṣapātikyoḥ pākṣapātikīṣu

Compound pākṣapātiki - pākṣapātikī -

Adverb -pākṣapātiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria