Declension table of ?pākṣāyaṇī

Deva

FeminineSingularDualPlural
Nominativepākṣāyaṇī pākṣāyaṇyau pākṣāyaṇyaḥ
Vocativepākṣāyaṇi pākṣāyaṇyau pākṣāyaṇyaḥ
Accusativepākṣāyaṇīm pākṣāyaṇyau pākṣāyaṇīḥ
Instrumentalpākṣāyaṇyā pākṣāyaṇībhyām pākṣāyaṇībhiḥ
Dativepākṣāyaṇyai pākṣāyaṇībhyām pākṣāyaṇībhyaḥ
Ablativepākṣāyaṇyāḥ pākṣāyaṇībhyām pākṣāyaṇībhyaḥ
Genitivepākṣāyaṇyāḥ pākṣāyaṇyoḥ pākṣāyaṇīnām
Locativepākṣāyaṇyām pākṣāyaṇyoḥ pākṣāyaṇīṣu

Compound pākṣāyaṇi - pākṣāyaṇī -

Adverb -pākṣāyaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria