Declension table of ?pākṣāyaṇa

Deva

NeuterSingularDualPlural
Nominativepākṣāyaṇam pākṣāyaṇe pākṣāyaṇāni
Vocativepākṣāyaṇa pākṣāyaṇe pākṣāyaṇāni
Accusativepākṣāyaṇam pākṣāyaṇe pākṣāyaṇāni
Instrumentalpākṣāyaṇena pākṣāyaṇābhyām pākṣāyaṇaiḥ
Dativepākṣāyaṇāya pākṣāyaṇābhyām pākṣāyaṇebhyaḥ
Ablativepākṣāyaṇāt pākṣāyaṇābhyām pākṣāyaṇebhyaḥ
Genitivepākṣāyaṇasya pākṣāyaṇayoḥ pākṣāyaṇānām
Locativepākṣāyaṇe pākṣāyaṇayoḥ pākṣāyaṇeṣu

Compound pākṣāyaṇa -

Adverb -pākṣāyaṇam -pākṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria