Declension table of ?pākṣāyaṇa

Deva

MasculineSingularDualPlural
Nominativepākṣāyaṇaḥ pākṣāyaṇau pākṣāyaṇāḥ
Vocativepākṣāyaṇa pākṣāyaṇau pākṣāyaṇāḥ
Accusativepākṣāyaṇam pākṣāyaṇau pākṣāyaṇān
Instrumentalpākṣāyaṇena pākṣāyaṇābhyām pākṣāyaṇaiḥ pākṣāyaṇebhiḥ
Dativepākṣāyaṇāya pākṣāyaṇābhyām pākṣāyaṇebhyaḥ
Ablativepākṣāyaṇāt pākṣāyaṇābhyām pākṣāyaṇebhyaḥ
Genitivepākṣāyaṇasya pākṣāyaṇayoḥ pākṣāyaṇānām
Locativepākṣāyaṇe pākṣāyaṇayoḥ pākṣāyaṇeṣu

Compound pākṣāyaṇa -

Adverb -pākṣāyaṇam -pākṣāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria