Declension table of ?pājrya

Deva

MasculineSingularDualPlural
Nominativepājryaḥ pājryau pājryāḥ
Vocativepājrya pājryau pājryāḥ
Accusativepājryam pājryau pājryān
Instrumentalpājryeṇa pājryābhyām pājryaiḥ pājryebhiḥ
Dativepājryāya pājryābhyām pājryebhyaḥ
Ablativepājryāt pājryābhyām pājryebhyaḥ
Genitivepājryasya pājryayoḥ pājryāṇām
Locativepājrye pājryayoḥ pājryeṣu

Compound pājrya -

Adverb -pājryam -pājryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria