Declension table of ?pājasvat

Deva

MasculineSingularDualPlural
Nominativepājasvān pājasvantau pājasvantaḥ
Vocativepājasvan pājasvantau pājasvantaḥ
Accusativepājasvantam pājasvantau pājasvataḥ
Instrumentalpājasvatā pājasvadbhyām pājasvadbhiḥ
Dativepājasvate pājasvadbhyām pājasvadbhyaḥ
Ablativepājasvataḥ pājasvadbhyām pājasvadbhyaḥ
Genitivepājasvataḥ pājasvatoḥ pājasvatām
Locativepājasvati pājasvatoḥ pājasvatsu

Compound pājasvat -

Adverb -pājasvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria