Declension table of ?pāhiḍā

Deva

FeminineSingularDualPlural
Nominativepāhiḍā pāhiḍe pāhiḍāḥ
Vocativepāhiḍe pāhiḍe pāhiḍāḥ
Accusativepāhiḍām pāhiḍe pāhiḍāḥ
Instrumentalpāhiḍayā pāhiḍābhyām pāhiḍābhiḥ
Dativepāhiḍāyai pāhiḍābhyām pāhiḍābhyaḥ
Ablativepāhiḍāyāḥ pāhiḍābhyām pāhiḍābhyaḥ
Genitivepāhiḍāyāḥ pāhiḍayoḥ pāhiḍānām
Locativepāhiḍāyām pāhiḍayoḥ pāhiḍāsu

Adverb -pāhiḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria