Declension table of ?pāhāḍikā

Deva

FeminineSingularDualPlural
Nominativepāhāḍikā pāhāḍike pāhāḍikāḥ
Vocativepāhāḍike pāhāḍike pāhāḍikāḥ
Accusativepāhāḍikām pāhāḍike pāhāḍikāḥ
Instrumentalpāhāḍikayā pāhāḍikābhyām pāhāḍikābhiḥ
Dativepāhāḍikāyai pāhāḍikābhyām pāhāḍikābhyaḥ
Ablativepāhāḍikāyāḥ pāhāḍikābhyām pāhāḍikābhyaḥ
Genitivepāhāḍikāyāḥ pāhāḍikayoḥ pāhāḍikānām
Locativepāhāḍikāyām pāhāḍikayoḥ pāhāḍikāsu

Adverb -pāhāḍikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria