Declension table of pāṅktya

Deva

NeuterSingularDualPlural
Nominativepāṅktyam pāṅktye pāṅktyāni
Vocativepāṅktya pāṅktye pāṅktyāni
Accusativepāṅktyam pāṅktye pāṅktyāni
Instrumentalpāṅktyena pāṅktyābhyām pāṅktyaiḥ
Dativepāṅktyāya pāṅktyābhyām pāṅktyebhyaḥ
Ablativepāṅktyāt pāṅktyābhyām pāṅktyebhyaḥ
Genitivepāṅktyasya pāṅktyayoḥ pāṅktyānām
Locativepāṅktye pāṅktyayoḥ pāṅktyeṣu

Compound pāṅktya -

Adverb -pāṅktyam -pāṅktyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria