Declension table of pāṅkta

Deva

NeuterSingularDualPlural
Nominativepāṅktam pāṅkte pāṅktāni
Vocativepāṅkta pāṅkte pāṅktāni
Accusativepāṅktam pāṅkte pāṅktāni
Instrumentalpāṅktena pāṅktābhyām pāṅktaiḥ
Dativepāṅktāya pāṅktābhyām pāṅktebhyaḥ
Ablativepāṅktāt pāṅktābhyām pāṅktebhyaḥ
Genitivepāṅktasya pāṅktayoḥ pāṅktānām
Locativepāṅkte pāṅktayoḥ pāṅkteṣu

Compound pāṅkta -

Adverb -pāṅktam -pāṅktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria