Declension table of ?pādyaka

Deva

NeuterSingularDualPlural
Nominativepādyakam pādyake pādyakāni
Vocativepādyaka pādyake pādyakāni
Accusativepādyakam pādyake pādyakāni
Instrumentalpādyakena pādyakābhyām pādyakaiḥ
Dativepādyakāya pādyakābhyām pādyakebhyaḥ
Ablativepādyakāt pādyakābhyām pādyakebhyaḥ
Genitivepādyakasya pādyakayoḥ pādyakānām
Locativepādyake pādyakayoḥ pādyakeṣu

Compound pādyaka -

Adverb -pādyakam -pādyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria