Declension table of ?pādūna

Deva

MasculineSingularDualPlural
Nominativepādūnaḥ pādūnau pādūnāḥ
Vocativepādūna pādūnau pādūnāḥ
Accusativepādūnam pādūnau pādūnān
Instrumentalpādūnena pādūnābhyām pādūnaiḥ pādūnebhiḥ
Dativepādūnāya pādūnābhyām pādūnebhyaḥ
Ablativepādūnāt pādūnābhyām pādūnebhyaḥ
Genitivepādūnasya pādūnayoḥ pādūnānām
Locativepādūne pādūnayoḥ pādūneṣu

Compound pādūna -

Adverb -pādūnam -pādūnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria