Declension table of ?pādūlaka

Deva

MasculineSingularDualPlural
Nominativepādūlakaḥ pādūlakau pādūlakāḥ
Vocativepādūlaka pādūlakau pādūlakāḥ
Accusativepādūlakam pādūlakau pādūlakān
Instrumentalpādūlakena pādūlakābhyām pādūlakaiḥ pādūlakebhiḥ
Dativepādūlakāya pādūlakābhyām pādūlakebhyaḥ
Ablativepādūlakāt pādūlakābhyām pādūlakebhyaḥ
Genitivepādūlakasya pādūlakayoḥ pādūlakānām
Locativepādūlake pādūlakayoḥ pādūlakeṣu

Compound pādūlaka -

Adverb -pādūlakam -pādūlakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria