Declension table of ?pādukinī

Deva

FeminineSingularDualPlural
Nominativepādukinī pādukinyau pādukinyaḥ
Vocativepādukini pādukinyau pādukinyaḥ
Accusativepādukinīm pādukinyau pādukinīḥ
Instrumentalpādukinyā pādukinībhyām pādukinībhiḥ
Dativepādukinyai pādukinībhyām pādukinībhyaḥ
Ablativepādukinyāḥ pādukinībhyām pādukinībhyaḥ
Genitivepādukinyāḥ pādukinyoḥ pādukinīnām
Locativepādukinyām pādukinyoḥ pādukinīṣu

Compound pādukini - pādukinī -

Adverb -pādukini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria