Declension table of ?pādopadhānī

Deva

FeminineSingularDualPlural
Nominativepādopadhānī pādopadhānyau pādopadhānyaḥ
Vocativepādopadhāni pādopadhānyau pādopadhānyaḥ
Accusativepādopadhānīm pādopadhānyau pādopadhānīḥ
Instrumentalpādopadhānyā pādopadhānībhyām pādopadhānībhiḥ
Dativepādopadhānyai pādopadhānībhyām pādopadhānībhyaḥ
Ablativepādopadhānyāḥ pādopadhānībhyām pādopadhānībhyaḥ
Genitivepādopadhānyāḥ pādopadhānyoḥ pādopadhānīnām
Locativepādopadhānyām pādopadhānyoḥ pādopadhānīṣu

Compound pādopadhāni - pādopadhānī -

Adverb -pādopadhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria