Declension table of ?pādopadhāna

Deva

NeuterSingularDualPlural
Nominativepādopadhānam pādopadhāne pādopadhānāni
Vocativepādopadhāna pādopadhāne pādopadhānāni
Accusativepādopadhānam pādopadhāne pādopadhānāni
Instrumentalpādopadhānena pādopadhānābhyām pādopadhānaiḥ
Dativepādopadhānāya pādopadhānābhyām pādopadhānebhyaḥ
Ablativepādopadhānāt pādopadhānābhyām pādopadhānebhyaḥ
Genitivepādopadhānasya pādopadhānayoḥ pādopadhānānām
Locativepādopadhāne pādopadhānayoḥ pādopadhāneṣu

Compound pādopadhāna -

Adverb -pādopadhānam -pādopadhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria