Declension table of ?pādona

Deva

MasculineSingularDualPlural
Nominativepādonaḥ pādonau pādonāḥ
Vocativepādona pādonau pādonāḥ
Accusativepādonam pādonau pādonān
Instrumentalpādonena pādonābhyām pādonaiḥ pādonebhiḥ
Dativepādonāya pādonābhyām pādonebhyaḥ
Ablativepādonāt pādonābhyām pādonebhyaḥ
Genitivepādonasya pādonayoḥ pādonānām
Locativepādone pādonayoḥ pādoneṣu

Compound pādona -

Adverb -pādonam -pādonāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria