Declension table of ?pādoddhūta

Deva

NeuterSingularDualPlural
Nominativepādoddhūtam pādoddhūte pādoddhūtāni
Vocativepādoddhūta pādoddhūte pādoddhūtāni
Accusativepādoddhūtam pādoddhūte pādoddhūtāni
Instrumentalpādoddhūtena pādoddhūtābhyām pādoddhūtaiḥ
Dativepādoddhūtāya pādoddhūtābhyām pādoddhūtebhyaḥ
Ablativepādoddhūtāt pādoddhūtābhyām pādoddhūtebhyaḥ
Genitivepādoddhūtasya pādoddhūtayoḥ pādoddhūtānām
Locativepādoddhūte pādoddhūtayoḥ pādoddhūteṣu

Compound pādoddhūta -

Adverb -pādoddhūtam -pādoddhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria