Declension table of ?pādodara

Deva

MasculineSingularDualPlural
Nominativepādodaraḥ pādodarau pādodarāḥ
Vocativepādodara pādodarau pādodarāḥ
Accusativepādodaram pādodarau pādodarān
Instrumentalpādodareṇa pādodarābhyām pādodaraiḥ pādodarebhiḥ
Dativepādodarāya pādodarābhyām pādodarebhyaḥ
Ablativepādodarāt pādodarābhyām pādodarebhyaḥ
Genitivepādodarasya pādodarayoḥ pādodarāṇām
Locativepādodare pādodarayoḥ pādodareṣu

Compound pādodara -

Adverb -pādodaram -pādodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria