Declension table of ?pādmottara

Deva

NeuterSingularDualPlural
Nominativepādmottaram pādmottare pādmottarāṇi
Vocativepādmottara pādmottare pādmottarāṇi
Accusativepādmottaram pādmottare pādmottarāṇi
Instrumentalpādmottareṇa pādmottarābhyām pādmottaraiḥ
Dativepādmottarāya pādmottarābhyām pādmottarebhyaḥ
Ablativepādmottarāt pādmottarābhyām pādmottarebhyaḥ
Genitivepādmottarasya pādmottarayoḥ pādmottarāṇām
Locativepādmottare pādmottarayoḥ pādmottareṣu

Compound pādmottara -

Adverb -pādmottaram -pādmottarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria